निचय

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निचयः पुं, (नि + चि + “एरच् ।” ३ । ३ । ५६ । इत्यच् ।) समूहः । (यथा, महाभारते । ४ । २ । ३ । “आहरिष्यामि दारूणां निचयान् महतो- ऽपि च ॥”) निश्चयः । इति शब्दरत्नावली ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निचय¦ पु॰ नि + चि--भावे अच्।

१ समूहे

२ अवयवादीनांसमुच्चये

३ निश्चये च शब्दर॰।
“षण्मासनिचयो वास्यात् समानिचय एव वा” मनुः कर्मणि अच्।

४ नि-चीयमाने अवयवादिना वर्द्ध्यमाने
“सर्वे क्षयान्ता नि-चयाः पतनान्ताः समुच्छ्रयाः” भा॰ स्त्री॰

२ अ॰। श्रेण्या॰कृतादिना च्व्यर्थे त॰ स॰। निचयकृत निचयीकृते त्रि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निचय¦ m. (-यः)
1. Heap, assemblage, collection.
2. Certainty.
3. An assemblage of parts constituting a whole. E. नि before, चि to collect, affix भावे अच् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निचयः [nicayḥ], 1 A collection, heap, multitude; निचय इवाम्बु- मुचां नगाधिराजः (ददृशे) Ki.4.37.

Store, stock, provisions; as षण्मासनिचयः Ms.6.18; सर्वे क्षयान्ता निचयाः Rām.7.52.11.

An assemblage of parts consisting a whole; as in शरीरनिचयः

Certainty.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निचय/ नि-चय etc. See. under 1. नि-चिbelow.

निचय/ नि- m. piling up , heaping up , heap , mass , quantity , store , provisions(See. अल्प-न्, षण्-मास-न्)

निचय/ नि- m. collection , multitude , assemblage (rarely of living beings See. वधू-न्) Mn. MBh. Ka1v. etc.

"https://sa.wiktionary.org/w/index.php?title=निचय&oldid=357570" इत्यस्माद् प्रतिप्राप्तम्