निचाय

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निचाय¦ पु॰ नि + चि--परिमाणाख्यायां घञ्। राशीकृतेधान्यादौ
“एकस्तण्डुलनिचायः अत्र राश्येकत्वेनसमुदायिनां परिच्छित्तिर्गम्यते” सि॰ कौ॰।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निचायः [nicāyḥ], A heap.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निचाय/ नि- m. a heap (as a measure) L. 1.

"https://sa.wiktionary.org/w/index.php?title=निचाय&oldid=357609" इत्यस्माद् प्रतिप्राप्तम्