निचित

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निचितम्, त्रि, (निचीयते स्मेति । नि + चि + क्त ।) पूरितम् । व्याप्तम् । इति हेमचन्द्रः । ६ । १०९ ॥ (यथा, महाभारते । ३ । १२९ । ४ । “पश्य नानाविधाकारैरग्निभिर्निचितां महीम् ॥” सञ्चितम् । यथा, भावप्रकाशे अतिसाराधिकारे । “वायुः प्रवृद्धो निचितं बनाशं नुदत्यधस्तादहिताशनस्य ॥” नदीभेदे, स्त्री । यथा, महाभारते । ६ । ९ । १८ । “कौशिकीं त्रिदिवां कृत्यां निचितां रोहिता- रणीम् ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निचित¦ त्रि॰ नि + चि--क्त।

१ व्याप्ते

२ पूरिते

३ सङ्कीर्णे

४ नि-र्मिते च हेमच॰।

५ नदीभेदे स्त्री
“कौशिकीं निश्चितांकृत्यां निचितां लोहतारिणीम्” भा॰ भी॰

९ अ॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निचित¦ mfn. (-तः-ता-तं)
1. full, filled.
2. Covered, overspread.
3. Raised up.
4. Narrowed. E. नि before, चि to collect, affix क्त।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निचित [nicita], p. p.

Covered, overcast, overspread; बभौ चिरं निचित इवासृजां लवैः Śi.17.14.

Full of, filled.

Raised up.

Piled or heaped up.

Constipated (as the bowels).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निचित/ नि- mfn. piled up , heaped up , erected

निचित/ नि- mfn. covered , overspread with , full of (with instr. or ifc. ) MBh. Ka1v. etc.

निचित/ नि- mfn. constipated (as the bowels) Sus3r.

निचित/ नि- m. pl. N. of a warrior-tribe(See. नैचित्य)

निचित/ नि- mfn. observed , beheld , appearing RV. ii , 12 , 13.

"https://sa.wiktionary.org/w/index.php?title=निचित&oldid=357635" इत्यस्माद् प्रतिप्राप्तम्