निचेरु

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निचेरु¦ पु॰ नि + चर--उन् बा॰ आदेरेच्च। नितरां चरणशीले
“अवभृथ निचुम्पुण निचेरुरसि निचुम्पणः” यजु॰

३ ।

४८

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निचेरु/ नि-चेरु mfn. ( चर्)gliding , creeping RV. VS.

"https://sa.wiktionary.org/w/index.php?title=निचेरु&oldid=357725" इत्यस्माद् प्रतिप्राप्तम्