निचोलः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निचोलः, पुं, (निचोल्यत इति । नि + चुल + घञ् ।) येन स्युतेनास्युतेन वा वस्त्रान्तरमाच्छाद्यते । इत्यमरभरतौ ॥ पाछुडि इति ख्यातः । तत्- पर्य्यायः । निचुलः २ । उत्तरच्छदः ३ प्रच्छद- पटः ४ ॥ इति हेमचन्द्रः । ३ । ३४० ॥ (यथा, राजतरङ्गिण्याम् । ३ । १६९ । “सन्तमध्वान्तमिषतस्तीव्रशीतवशीकृताः । आशाश्चकाशिरे नीलनिचोलाच्छादिता इव ॥”)

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निचोलः [nicōlḥ], 1 A cover, veil, wrapper; ध्वान्तं नीलनिचोलचारु Gīt.11; शीलय नीलनिचोलम् 5; तमोमयं नीलनिचोलचेलम् Rām. Ch.6.28.

A bed-cover.

The cover of a litter (दोलिकावरणम्).

"https://sa.wiktionary.org/w/index.php?title=निचोलः&oldid=357735" इत्यस्माद् प्रतिप्राप्तम्