निज

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निजम्, त्रि, (निश्चयेन जायत इति । नि + जन + डः ।) स्वकीयम् । (यथा, हितोपदेशे । “अयं निजः परो वेति गणना लघुचेतसाम् ॥”) नित्यम् । इत्यमरः । ३ । ३ । ३२ ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निज वि।

आत्मीयम्

समानार्थक:निज,अन्तर,स्व

3।3।32।2।2

समे क्ष्मांशे रणेऽप्याजिः प्रजा स्यात्सन्ततौ जने। अब्जौ शङ्खशशाङ्कौ च स्वके नित्ये निजं त्रिषु॥

पदार्थ-विभागः : , द्रव्यम्

निज वि।

नित्यम्

समानार्थक:शाश्वत,ध्रुव,नित्य,सदातन,सनातन,निज,सना

3।3।32।2।2

समे क्ष्मांशे रणेऽप्याजिः प्रजा स्यात्सन्ततौ जने। अब्जौ शङ्खशशाङ्कौ च स्वके नित्ये निजं त्रिषु॥

पदार्थ-विभागः : , द्रव्यम्, कालः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निज¦ त्रि॰ नितरां जायते नि + जन--ड।

१ स्वकीये

२ नित्ये चअमरः।
“सेनागजेन मथितस्य निजप्रसूनैः” माघः।

३ स्वाभाविके
“स्वाम्यं यस्य निजम्” न्याय लीला॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निज¦ mfn. (-जः-जा-जं)
1. Own.
2. Perpetual, eternal.
3. Peculiar. E. नि implying continuance, and ज what is produced. नितरां जायते नि + जन-ड |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निज [nija], a. [नितरां जायते निजन्-ड]

Innate, indigenous, native, inborn, congenial.

Own, one's own, relating to one-self, of one's own party or country; निजं वपुः पुन- रनयन्निजां रुचिम् Śi.17.4; R.3.15;18.27; Ms.2.5.

Peculiar.

Continual, perpetual. -m. (pl.) One's own people. -Comp. -बोधः Self-knowledge, spiritual knowledge; भिक्षुर्न चाहं निजबोधरूपः Hastāmalaka Stotra.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निज/ नि-ज mf( आ)n. ( जन्)innate , native , of one's own party or country (with रिपुm. an enemy in one's own country Hit. ; m. pl. one's own people Ra1jat. )

निज/ नि-ज mf( आ)n. constant , continual AV. Br. Mn. MBh. etc. (in later Sanskrit used as a reflex. possess. pron. = स्व, my own , his own , our own etc. )

"https://sa.wiktionary.org/w/index.php?title=निज&oldid=500640" इत्यस्माद् प्रतिप्राप्तम्