निण्य

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निण्य¦ त्रि॰ अन्तर्हिते निघण्टुः
“निण्यः संनद्धो मनसाचरामि” ऋ॰

१ ।

१६

४ ।

३७

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निण्य [niṇya], a. Ved.

Hidden, concealed.

Secret, mysterious. -ण्यम् A secret or mystery.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निण्य/ नि-ण्य mfn. (fr. नि; See. नि-णिक्)interior , hidden , concealed , mysterious RV.

निण्य/ नि-ण्य n. a secret , mystery ib.

"https://sa.wiktionary.org/w/index.php?title=निण्य&oldid=357988" इत्यस्माद् प्रतिप्राप्तम्