नितम्ब

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नितम्बः, पुं, (निभृतं तम्यते आकाङ्क्ष्यते कामुकै- रिति । तमु आकाङ्क्षायाम् + उल्वादयश्चेति साधुः । यद्बा, नितम्बति पीडयति नायक- चित्तमिति । नि + तम्ब हिंसायाम् + अच् ।) स्त्रीकट्याः पश्चाद्भागः । इत्यमरः । २ । ६ । ७४ ॥ पाछा इति भाषा ॥ (यथा, माघे । ११ । ५ । “विपुलतरनितम्बाभोगरुद्धे रमण्याः शयितुमनधिगच्छन् जीवितेशोऽवकाशम् ॥”) स्कन्धः । रोधः । कटकः । (यथा, भट्टीकाव्ये । २ । ८ । “गिरेर्नितम्ब मरुता विभिन्नं तोयावशेषेण हिमाभमम्रम् ॥”) कटिमात्रम् । इति मेदिनी । बे, १२ ॥ (यथा, विदग्धमुखमण्डने । “तरुण्यालिङ्गितः कण्ठे नितम्बस्थानमाश्रितः । गुरूणां सन्निधानेऽपि कः कूजति मुहुर्मुहुः ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नितम्ब पुं।

स्त्रीकट्याः_पश्चाद्भागः

समानार्थक:नितम्ब

2।6।74।2।1

कटो ना श्रोणिफलकं कटिः श्रोणिः ककुद्मती। पश्चान्नितम्बः स्त्रीकट्याः क्लीबे तु जघनं पुरः॥

अवयव : पृष्ठवंशादधोगर्ताः

सम्बन्धि1 : स्त्री

पदार्थ-विभागः : अवयवः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नितम्ब¦ पु॰ नि + तम्ब--अच्, निभृतं तम्यते काम्यते कामुकैःनितरां ताम्यति सुरतमर्दाद् तम--बा॰ ब वा। स्त्रीणांपश्चात्

१ कटितटे अमरः

२ स्कन्धे

३ कूले

४ कट्या अधोभानेकटके (पर्वतवसृतिस्थाने)

५ कटिमात्रे च मेदि॰।
“तरुण्यालिङ्कितः कण्ठे नितम्बस्थानमाश्रितः। गुरूणांसन्निधानेऽपि कः कूजति मुहुर्मुहुः” विदग्ध॰
“नित-म्बमिव मेदिन्याः स्वस्तांशुकमलङ्घयत्” रघुः
“गिरेर्नि-तम्बे सरुता विभिन्नम्” भट्टिः
“सेव्यो नितम्बः किमुभूधराणां विलासिनानीम्” सा॰ द॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नितम्ब¦ m. (-म्बः)
1. A woman's buttock's.
2. The buttocks or posteriors in general, or as it is sometimes applied, to the circumference of the hip and loins.
3. The shoulder.
4. The side of a mountain.
5. The sloping bank or shore of a river. E. नि prefixed to तम्ब् to go, affix अच्; or तम् to go with ब aff. निभृतं तम्यते काम्यते कामुकैः |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नितम्बः [nitambḥ], [निभृतं तम्यते कामुकैः, तमु काङ्क्षायाम्]

The buttocks, posteriors (of a woman), (the circumference of the hip and loins); यातं यच्च नितम्बयोर्गुरुतया मन्दं विलासा- दिव Ś.2.2; R.4.52;6.17; Me.43; Bh.1.5; M.2.7.

The slope, ridge, side, flank of a mountain; सनाक- वनितं नितम्बरुचिरम् (गिरिम्) Ki.5.27; सेव्या नितम्बाः किमु भूधराणामुत स्मरस्मेरविलासिनीनाम् Bh.1.19; V.4.26; Bk. 2.8;7.58.

A precipice.

The sloping bank of a river; Mb.1.12.12.

The shoulder.

The sounding-board of the Vīṇā. -Comp. -बिम्बम् round or circular hips; Ṛs.1.4. -स्थलम्, स्थली The region of the hips.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नितम्ब m. the buttocks or hinder parts ( esp. of a woman ; mostly du. ; ifc. f( आ). ; 608304 -ताf. )

नितम्ब m. ( fig. )the ridge or side or swell of a mountain , the sloping bank or shore of a river MBh. Ka1v. etc.

नितम्ब m. the shoulder L.

नितम्ब m. the sounding-board of the वीणाKa1v.

नितम्ब m. a partic. position of the hands in dancing Cat.

"https://sa.wiktionary.org/w/index.php?title=नितम्ब&oldid=500642" इत्यस्माद् प्रतिप्राप्तम्