नितम्बवत्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नितम्बवत् [nitambavat], a. Having beautiful hips. -ती A woman; चारु चुचुम्ब नितम्बवती दीयतम् Gīt.1; V.4.26.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नितम्बवत्/ नितम्ब--वत् mfn. having beautiful -bbuttocks or hips , ? Vikr. Gi1t.

"https://sa.wiktionary.org/w/index.php?title=नितम्बवत्&oldid=358059" इत्यस्माद् प्रतिप्राप्तम्