नितोद

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नितोद/ नि- m. piercing , a hole Ka1tyS3r.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नितोद पु.
(नि+तुद्+घञ्) एक छिद्र, एक छिद्र से चिह्नित करना, ‘.......नितोदं करोति’, का.श्रौ.सू. 16.8.7 (नितोदं=गर्तादिरूपं चिह्नं भूमौ कुर्यात्); (चयन)।

"https://sa.wiktionary.org/w/index.php?title=नितोद&oldid=478878" इत्यस्माद् प्रतिप्राप्तम्