नित्यदा

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नित्यदा, व्य, (नित्य + दाच् ।) सर्व्वदा । यथा, -- “पुण्यं मधुवनं तत्र सान्निध्यं नित्यदा हरेः ॥” इति श्रीभागवते ४ स्कन्धः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नित्यदा¦ अव्य॰ नित्य + दाच् स्वरादि। सर्वदेत्यर्थे
“त्वमग्निःसर्वभूतानामन्तश्चरसि नित्यदा” भा॰ आ॰

६ अ॰।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नित्यदा [nityadā], ind. Perpetually, always, constantly, eternally; स नित्यदोद्विग्नधिया तमीश्वरम् (ददर्श) Bhāg.1.44.38.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नित्यदा/ नित्य--दा ind. always , perpetually , constantly MBh. BhP. (See. g. स्वरादि).

"https://sa.wiktionary.org/w/index.php?title=नित्यदा&oldid=358306" इत्यस्माद् प्रतिप्राप्तम्