निदर्शन

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निदर्शनम्, क्ली, (निदृश्यतेऽनेनेति । नि + दृश् + ल्युट् ।) दृष्टान्तः । उदाहरणम् । यथा, -- “व्यक्तः प्राज्ञेऽपि दृष्टान्तावुभे शास्त्रनिदर्शने ॥” इति नानार्थटीकायां भरतः ॥ (“दृष्टान्तेनार्थः प्रसाध्यते यत्र तन्निदर्शनम् ॥ यथाग्निर्वायुनासहितः कोष्ठे वृद्धिङ्गच्छति तथा वातपित्तकफदुष्टो व्रण इति ॥” इत्युत्तरतन्त्रे पञ्च- षष्टितमेऽध्याये सुश्रुतेनोक्तम् ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निदर्शन¦ न॰ नि + दृश--ल्युट्।

१ उदाहरणे दृष्टान्ते
“आत्माह्याकाशवज्जीवैर्घटाकाशैरिवोदितम्। घटादिवच्च सङ्{??ा-तैर्जातावेतन्निदर्शनमिति”। यदा मन्वबुद्धिप्रतिपिषादाय-षया श्रुत्यात्मनो जातिरुच्यते जीवादोनां तदा जाता-युपगम्यमानायामेतन्निदर्शनं दृष्टान्तो यथोदित माकाश-वदित्यादीनि भाष्यम्” शब्दार्थचि॰।

२ अर्षालङ्कारभेदेस्त्री टाप्। अर्थालङ्कारशब्दे

३९

९ पृ॰ दृस्यम्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निदर्शन¦ n. (-नं)
1. An example or illustration.
2. Injunction, precept.
3. Tenour, purport.
4. Authority, text.
5. A sign.
6. A scheme.
7. View.
8. Evidence. E. नि fully or certainly, दर्शन showing, or नि + दृश ल्युट् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निदर्शन [nidarśana], a.

Pointing, showing.

Proclaiming, declaring announcing.

Teaching.

नम् View, insight, looking into, sight, vision; शुद्धात्मा ब्राह्मणो रात्रौ निदर्शनमपश्यत Mb.12.217.14.

Pointing to, showing.

Proof, evidence; बलिना सह योद्धव्यमिति नास्ति निदर्शनम् Pt.3.23.

An instance, example, illustration; ननु प्रभुरेव निदर्शनम् Ś.2; निदर्शनसाराणां लघुर्बहुतृणं नरः Śi.2.5; R.8.45; जनकस्य नृपेन्द्रस्य तपसः सन्निदर्शनम् Pratimā 4.14.

Injunction.

Authority, text.

A scheme, system.

A precept, scriptural authority, an injunction.

The third member of an Indian syllogism (usually called उदाहरण q. v.). -ना A figure of speech (in Rhetoric) thus defined: निदर्शना । अभवन्वस्तुसंबन्ध उपमापरिकल्पकः K. P.1; e. g. R.1.2.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निदर्शन/ नि- mf( ई)n. pointing to , showing , indicating , announcing , proclaiming , teaching Hariv. BhP.

निदर्शन/ नि- mf( ई)n. suiting , pleasing( सर्व-लोक-निद्; v.l. क-निदर्शिन्and -विदर्शिन्) R. ii , 108 , 18

निदर्शन/ नि- n. seeing , view , appearance , sight , vision(See. स्वप्न-निद्) MBh. Sus3r. etc.

निदर्शन/ नि- n. pointing to , showing , indicating Mn. MBh.

निदर्शन/ नि- n. proof , evidence Pan5c.

निदर्शन/ नि- n. instance , example , illustration S3rS. Mn. MBh. Ka1v. etc. (608528 -त्वn. Naish. ; 608528.1 ना-र्थम्ind. for instance MBh. )

निदर्शन/ नि- n. refutation of a stated argument Sa1h.

निदर्शन/ नि- n. N. of the third member of a complete syllogism(= उदाहरण) MW.

निदर्शन/ नि- n. a prognostic , sign , mark , omen MBh. Hariv. Sus3r. ( ifc. f( आ). , showing , betraying R. )

निदर्शन/ नि- n. a scheme , system Sus3r.

निदर्शन/ नि- n. injunction , precept , ordinance , authority , text W.

"https://sa.wiktionary.org/w/index.php?title=निदर्शन&oldid=358822" इत्यस्माद् प्रतिप्राप्तम्