सामग्री पर जाएँ

निदिध्यासन

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निदिध्यासनम्, क्ली, (पुनः पुनरतिशयेन वा निध्याय- तीति । नि + ध्यै + सन् । ततो भावे ल्युट् ।) पुनःपुनःस्मरणम् ॥ अद्बितीयवस्तनि तदाकारा- कारिताया बुद्धेः स्वजातीयप्रवाहः । इति वेदान्तसारः ॥

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निदिध्यासन¦ n. (-नं) Deep and repeated consideration, thinking of or recalling repeatedly. E. नि before, ध्यै in the reiterative form, affix ल्यु।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निदिध्यासन/ नि-दिध्यासन See. नि-ध्यै.

निदिध्यासन/ नि-दिध्यासन n. profound and repeated meditation Prab. Veda7ntas.

"https://sa.wiktionary.org/w/index.php?title=निदिध्यासन&oldid=359035" इत्यस्माद् प्रतिप्राप्तम्