निदेश

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निदेशः, पुं, (नि + दिश + घञ् ।) आज्ञा । इत्यमरः । २ । ८ । २५ ॥ (यथा, देवीभाग- वते । २ । १० । ४९ । “प्रत्यूचुस्तान् द्बिजान् भत्वा निदेशं भूपतेर्यथा ॥”) कथनम् । उपान्तम् । इति मेदिनी । शे, २३ ॥ (यथा, मनुः । २ । १९७ । “पराङ्मुखस्याभिमुखो दूरस्थस्येत्य चान्ति- कम् । प्रणम्य तु शयानस्य निदेशे चैव तिष्ठतः ॥”) भाजनम् । इति धरणिः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निदेश पुं।

आज्ञा

समानार्थक:अववाद,निर्देश,निदेश,शासन,शिष्टि,आज्ञा,शास्त्र,हव

2।8।25।2।3

न्याय्यं च त्रिषु षट्संप्रधारणा तु समर्थनम्. अववादस्तु निर्देशो निदेशः शासनं च सः॥

पदार्थ-विभागः : , गुणः, शब्दः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निदेश¦ पु॰ नि + दिश--घञ्।

१ शासने

२ आज्ञायां

३ कथनेअमरः

४ निकटे

५ भाजने च मेदिनिः
“प्राणस्य तुशयानस्य निदेशे चैव तिष्ठतः” मनुः
“निदेशात् स्वर्गिणःपितुः” रघुः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निदेश¦ m. (-शः)
1. Order, command, direction, instruction.
2. Speech, speaking, saying, relating.
3. Vicinity, proximity.
4. The word of command. E. नि verily, दिश् to show, affix घञ् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निदेशः [nidēśḥ], 1 Order, command, direction, instruction; वाक्येनेयं स्थापिता स्वे निदेशे M.3.14; स्थितं निदेशे पृथगादिदेश R.14.58. Ku.3.4.

Speech, narration, conversation.

Vicinity, neighbourhood; निदेशे चैव तिष्ठतः Ms.2.197.

A vessel, vase.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निदेश/ नि- m. order , command , direction( शं-कृ, or पालयor उप-पालयor शे-वृत्or स्था, to execute orders , be obedient) MBh. Ka1v. etc.

निदेश/ नि- m. talk , conversation L.

निदेश/ नि- m. vicinity , neighbourhood(608509 शेind. near , close by Kull. on Mn. ii , 197 ; others " in a lower place ")

निदेश/ नि- m. = भाजनL.

निदेश/ नि-देश See. नि-दिश्above.

"https://sa.wiktionary.org/w/index.php?title=निदेश&oldid=500645" इत्यस्माद् प्रतिप्राप्तम्