निद्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निद् [nid], 1 U. (नेदति-ते)

To be near.

To blame, censure, approach; cf. निन्द्.

निद् [nid], f. Ved. Mocking, despising, censuring.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निद् See. निन्द्and2. नेद्.

निद् f. mocking , ridiculing , contempt

निद् f. mocker , scoffer , blamer , enemy RV.

"https://sa.wiktionary.org/w/index.php?title=निद्&oldid=359118" इत्यस्माद् प्रतिप्राप्तम्