निधान

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निधानम्, क्ली, (निधीयतेऽत्रेति । नि + धा + आधारे ल्युट् ।) निधिः । इति हेमचन्द्रः । २ । १०६ ॥ (यथा, पञ्चतन्त्रे । २ । १६४ । “कन्दैः फलैर्मुनिवरा गमयन्ति कालं सन्तोष एव पुरुषस्य परं निधानम् ॥”) आधारः । यथा, -- “निधानभगतं सद्यः सर्व्वं समधिगच्छति ।” इत्यागमः ॥ (यथा, देवीभागवते । १ । १६ । ३४ । “ब्रह्मविद्यानिधानन्तु संसारार्णवतारकम् ॥”) कार्य्यावसाने प्रवेशस्थानम् । यथा, -- “एतन्नानावताराणां निधानं बीजमव्ययम् ॥” इति श्रीभागवतम् ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निधान¦ न॰ नि + धा--भावे ल्युट्।

१ स्थापने निधीयतेऽत्र।

२ आघारे आश्रये
“निधानभूगतं सर्वं सद्यः समधिगच्छति” आगमः।

३ लयस्थाने
“एतन्नानावताराणां निधानंवीजमव्ययम्” भाग॰

१ ।

३ ।

६ ।

४ निधिशब्दार्थे।

५ अप्रकाशेसि॰ कौ॰ निमूलशब्दे दृश्यम्।
“नेरनिधाने” पा॰
“नि-धानकुम्भस्य यथैव दुर्गतः” रघुः
“हत्वा निधानं पादेनसोऽर्थमिच्छति भिक्षया” काशीख॰

४६ अ॰। ततः ऋश्या॰चतुरर्थ्यां क। त्रिधानक तत्सन्निकृष्टदेशादौ।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निधान¦ n. (-नं)
1. A Nid'hi or divine treasure, belonging especially to KUVE4RA the god of wealth.
2. A receptacle, a place or vessel in or on which any thing is collected or deposited.
3. Place of cessa- tion or rest.
4. Property, possessions, wealth. E. नि in or on, धा to possess, Una4di affix क्यप् or according to others भावे ल्युट्ः see निधि |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निधानम् [nidhānam], 1 Putting down, laying down, depositing.

Keeping, preserving.

Place where anything is placed, a receptacle, reservoir; निधानं धर्माणाम् G. L.18.

Treasure; निधानगर्भामिव सागराम्बराम् R.3.9; Bg.9.18; विद्यैव लोकस्य परं निधानम् Subhāṣ.

Hoard, store, property, wealth.

A place of cessation or rest.

A deposit; Ms.8.36.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निधान/ नि- n. putting or laying down , depositing , keeping , preserving Ka1tyS3r. MBh. etc.

निधान/ नि- n. laying aside(See. दण्ड-न्)

निधान/ नि- n. placing (the sacrificial fire) Ka1tyS3r.

निधान/ नि- n. place for depositing anything , receptacle (rarely m. ; ifc. f( ई). ; See. गर्भ-न्) RV. etc.

निधान/ नि- n. a place of cessation or rest W.

निधान/ नि- n. anything laid up , a store , hoard , treasure ( esp. the -ttreasure or कुबेर) Mn. Mr2icch. Ragh. etc. (608592 -ताf. Ja1takam. )

निधान/ नि- mfn. containing anything( gen. )in itself TA1r.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निधान न.
(नि+धा+ल्युट्) भस्मीकृत हड्डियाँ जिस ‘घट’ में रखी हो, उसे एक टीले (श्मशान) पर रखना, ‘निधानं च तुष्णीम्’, का.श्रौ.सू. 25.8.8.

"https://sa.wiktionary.org/w/index.php?title=निधान&oldid=478888" इत्यस्माद् प्रतिप्राप्तम्