सामग्री पर जाएँ

निधुवन

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निधुवनम्, क्ली, (नितरां धुवनं हस्तपदादिकम्पनं यत्र ।) मैथुनम् । इत्यमरः । २ । ७ । ५७ ॥ (यथा, शिशुपालवधे । ११ । १८ । “अनिमिषमविरामारागिणां सर्व्वरात्रं नवनिधुवनलीलाः कौतुकेनातिवीक्ष्य । इदमुदवसितानामस्फुटालोकसम्पत् नयनमिव सनिद्रं धूर्णते दैपमर्च्चिः ॥”) नर्म्म । केलिः । इति शब्दरत्नावली ॥ (नितरां धुवनं कम्पनम् ।) कम्पः । इति मेदिनी । ने, १८८ ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निधुवन नपुं।

मैथुनम्

समानार्थक:व्यवाय,ग्राम्यधर्म,मैथुन,निधुवन,रत

2।7।57।1।4

व्यवायो ग्राम्यधर्मो मैथुनं निधुवनं रतम्. त्रिवर्गो धर्मकामार्थैश्चतुर्वर्गः समोक्षकैः॥

पदार्थ-विभागः : , क्रिया

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निधुवन¦ न॰ नितरां धुवनं हस्तपादादिचालनमत्र। मैथुने

१ सुरतलीलायाम् अमरः।
“विधुवनविनोदेन च मनुम्” कर्पूरस्तवः
“नवनिधुवनलीलाः कौतुकेनाभिवीक्ष्य” माघः। नितरां धुवनम्।

२ अत्यन्तकम्पने च

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निधुवन¦ n. (-नं)
1. Coition, copulation.
2. Trembling, agitation.
3. Plea- sure, enjoyment.
4. Sport, play, pastime. E. नि before धू to shake or agitate, युच् aff. नितरां धुवनं हस्तपादादिचालनमत्र |

निधुवन¦ m. (-नः) Sound. E. नि before, ध्वन् to sound, affix भावे घञ्।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निधुवनम् [nidhuvanam], [नितरां धुवनं हस्तपादादिचालनमत्र]

Agitation, trembling;

Sexual enjoyment, coition; अतिशयमधु- रिपुनिधुवनशीलम् Gīt.2; Śi.11.18; Ch. P.4,8,25.

Pleasure, enjoyment, sport.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निधुवन/ नि- n. shaking , trembling , agitation L.

निधुवन/ नि- n. sexual intercourse Gi1t. Ha1sy.

निधुवन/ नि- n. sport , play L.

"https://sa.wiktionary.org/w/index.php?title=निधुवन&oldid=359535" इत्यस्माद् प्रतिप्राप्तम्