निनी

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निनी [ninī], 1 P.

To take near or towards, carry near, bring, fetch; चरितव्रत आयाते निनयेरन्नवं घटम् Y.3.295.

To bend, incline; वक्त्रं निनीय.

To pour down.

To bring about, accomplish, perform.

To spend (time).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निनी/ नि- P. A1. -नयति, ते( Subj. aor. -नेषत्) , to lead to , carry or bring towards( dat. or loc. ) , bring or cause to( dat. inf. ) RV. AV. etc. ; to incline , bend BhP. ; to pour down , pour out or in TS. S3Br. Ya1jn5. etc. ; to cause to enter BhP. ; to offer as a sacrifice ib. ; to carry out , accomplish , perform ib. ; to spend (time) MW.

"https://sa.wiktionary.org/w/index.php?title=निनी&oldid=359732" इत्यस्माद् प्रतिप्राप्तम्