निन्द

विकिशब्दकोशः तः

सम्स्कृतम्[सम्पाद्यताम्]

क्रिया[सम्पाद्यताम्]

परिहसति, अवज्ञाम् करोति निन्द् धातु परस्मै पदि

लट्[सम्पाद्यताम्]

लट्[सम्पाद्यताम्]

एकवचनम् द्वि वचनम् बहुवचनम्
प्रथमपुरुषः निन्दति निन्दतः निन्दन्ति
मध्यमपुरुषः निन्दसि निन्दथः निन्दथ
उत्तमपुरुषः निन्दामि निन्दावः निन्दामः

Translations[सम्पाद्यताम्]

नामरूपाणी[सम्पाद्यताम्]

यत्[सम्पाद्यताम्]

निन्द्यम्- निन्दयितुम् योग्यम्

अनीयर्[सम्पाद्यताम्]

निन्दनीयम्

तव्यम्[सम्पाद्यताम्]

निन्दितव्यम्

सन्[सम्पाद्यताम्]

निनिन्दिषा

अव्ययाः[सम्पाद्यताम्]

तुम्[सम्पाद्यताम्]

निन्दयितुम्

त्वा[सम्पाद्यताम्]

निन्दयित्वा

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निन्द only in

"https://sa.wiktionary.org/w/index.php?title=निन्द&oldid=506757" इत्यस्माद् प्रतिप्राप्तम्