निन्द्य

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निन्द्य¦ mfn. (-न्द्यः-न्द्या-न्द्यं)
1. Bad, vile despicable, reprehensible.
2. Forbidden, Prohibited. E. निन्दा, and, यत् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निन्द्य [nindya], a. Blamable, censurable, reprehensible, bad, vile.

Forbidden, prohibited.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निन्द्य mfn. (or निन्द्य)= दनीयRV. S3Br. Mn. etc.

"https://sa.wiktionary.org/w/index.php?title=निन्द्य&oldid=359859" इत्यस्माद् प्रतिप्राप्तम्