निप

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निपः, पुं क्ली, (नियतं पिबत्यनेनेति । नि + पा + घञर्थे कः ।) कलसः । इत्यमरः । २ । ९ । ३२ ॥ कदम्बवृक्षे, पुं । इति शब्दचन्द्रिका ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निप पुं-नपुं।

घटः

समानार्थक:कलश,घट,कुट,निप,कुम्भ,करीर

2।9।32।1।3

घटः कुटनिपावस्त्री शरावो वर्धमानकः। ऋजीषं पिष्टपचनं कंसोऽस्त्री पानभाजनम्.।

वृत्तिवान् : कुम्भकारः

 : महाकुम्भः

पदार्थ-विभागः : उपकरणम्,गार्हिकोपकरणम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निप¦ पु॰ न॰ नितरां पिबत्यनेन नि + पा--करणे घञर्थे क।

१ कलसे अमरः नीप + पृषो॰।

२ कदम्बवृक्षे शब्दच॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निप¦ mn. (-पः-पं) A water jar. m. (-पः) The Kadamba tree, (Nauclea cadamba.) E. नि continuative Particle, पा to drink, affix करणे घञर्थे क |

निप(पा)ठ¦ m. (-ठः) Reading, studying or lecturing. E. नि before. पठ् to read, affix भावे अप् पक्षे घञ् वा; also with ल्युट् निपठनं |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निपः [nipḥ] पम् [pam], पम् A water-jar. -पः The Kadamba tree. निप(पा)ठः, निपठनम्, निपठितिः f. Reading, reciting, studying.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निप/ नि-प See. under नि-पाbelow.

निप/ नि- m. a water-jar , Nauclea Cadamba L. 1.

निप/ नि- mfn. protecting(See. आके-न्) RV.

निप/ नि- m. a lord , chief L.

"https://sa.wiktionary.org/w/index.php?title=निप&oldid=359878" इत्यस्माद् प्रतिप्राप्तम्