निपतन

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निपतन¦ n. (-नं)
1. Falling.
2. Alighting, descending. E. नि in or on, पत to go, ल्युट् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निपतनम् [nipatanam], 1 Falling down, descending, alighting.

Flying down.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निपतन/ नि- n. falling down , falling , descending MBh. Hariv.

निपतन/ नि- n. ( गर्भिण्यागर्भस्य)the lying-in of a pregnant woman VarBr2S. li , 35

निपतन/ नि- n. flying MBh.

"https://sa.wiktionary.org/w/index.php?title=निपतन&oldid=359925" इत्यस्माद् प्रतिप्राप्तम्