सामग्री पर जाएँ

निपा

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निपा [nipā], 2 P.

To drink or suck in, imbibe.

To absorb, dry up.

To drink, kiss; अत एव निपीयते$धरः Pt.1.189; दन्तच्छदं प्रियतमेन निपीतसारम् Ṛs.4.13.

To feast on (with the eyes or ears).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निपा/ नि- P. -पिबति, to drink or suck in , kiss Ka1v. ; to absorb , dry up BhP. : Caus. -पाययति, cause to imbibe or suck in ib. 1.

निपा/ नि- P. -पाति, to guard or protect from( abl. ); to observe , watch over RV. AV. : Caus. -पालयति, to protect , guard , govern MW. 2.

"https://sa.wiktionary.org/w/index.php?title=निपा&oldid=359980" इत्यस्माद् प्रतिप्राप्तम्