निपान

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निपानम्, क्ली, (निपीयते अस्मिन्निति । नि + पा + आधारे ल्युट् ।) कूपसमीपशिलादिनिबद्धपशु- पानार्थकृतकूपोद्धृताम्बुस्थानम् । इति भरतः ॥ तत्पर्य्यायः । आहावः । इत्यमरः । १ । १० । २६ ॥ निपानकम् ३ । इति शब्दरत्नावली ॥ गोदोहन- पात्रम् । इति त्रिकाण्डशेषः ॥ (जलाशय- मात्रम् । यथा, विष्णुसंहितायाम् । ६४ । १ । “परनिपानेषु न स्नानमाचरेत् ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निपान नपुं।

कूपसमीपरचितजलाधारः

समानार्थक:आहाव,निपान,तीर्थ

1।10।26।1।2

आहावस्तु निपानं स्यादुपकूपजलाशये। पुंस्येवान्धुः प्रहिः कूप उदपानं तु पुंसि वा॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, स्थानम्, मानवनिर्मितिः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निपान¦ न॰ निपीयतेऽस्मिन् नि + पा--आधारे ल्युट्। कुपसमीपस्थे

१ जलाशये कूपोद्धृतजलाधारे कूपादिसमीपेपशूनां पानार्थमुदकाधारे अमरः। करणे ल्युट्।

२ गोदो-हनपात्रे त्रिका॰।

३ खातादिषु च
“परकीयनिपा-नेषु न स्नायाच्च कदाचत। निपानकर्त्तुः स्नात्वा चदुष्कृतांशेन लिप्यते” मनुः
“गाहन्तां महिषा नि-पानसलिलम्” शकु॰। भावे क्त।

४ निःशेषपाने

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निपान¦ n. (-नं)
1. A trough or ditch near a well for watering cattle.
2. A well.
3. Any reservoir of water, a pool, a puddle.
4. A milk- pail.
5. Drinking off, imbibing. E. नि before. पा to drink, आधारे ल्युट् affix: also with कन् added निपानक n. (-कं |)

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निपानम् [nipānam], 1 Drinking.

Any reservoir of water, pool, puddle; गाहन्तां महिषा निपानसलिलं शृङ्गैर्मुहुस्ताडितम् Ś.2.6; H.1.172; R.9.53; निपानवत् स कमलचारुदीर्घिकं ददर्श तद् वनमिव नन्दनं वनम् Bu. Ch.3.64.

A place or trough near a well for watering cattle.

A well; जह्युः स्वराडिव निपानखनित्रमिन्द्रः Bhāg.2.7.48.

A milkpail.

A resort, place of shelter; निपानं सर्वभूतानाम् Mb.12.18.17.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निपान/ नि- n. (or नकW. )drinking , imbibing MBh. BhP.

निपान/ नि- n. any place or trough for watering cattle , a well , pool , tank Mn. MBh. etc.

निपान/ नि- n. a milk-pail L.

निपान/ नि- n. place of refuge Ja1takam.

"https://sa.wiktionary.org/w/index.php?title=निपान&oldid=360076" इत्यस्माद् प्रतिप्राप्तम्