निपुणता

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निपुणता [nipuṇatā] त्वम् [tvam], त्वम् 1 Skilfulness, cleverness.

Carefulness, accuracy.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निपुणता/ निपुण--ता f. skilfulness , adroitness , carefulness , accuracy Ka1v. Pan5c.

"https://sa.wiktionary.org/w/index.php?title=निपुणता&oldid=360252" इत्यस्माद् प्रतिप्राप्तम्