निबन्ध

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निबन्धम्, क्ली, (नितरां बन्धः तानलयादिसहित- बन्धनं यत्र ।) गीतम् । इति शब्दरत्ना- वली ॥

निबन्धः, पुं, (निवध्नातीति । नि + बन्ध घञ् ।) आनाहरोगः । ग्रन्थस्य वृत्तिः । इति हेम- चन्द्रः ॥ निम्बवृक्षः । इति जटाधरः ॥ बन्धनम् । यथा, -- “दैवी सम्पद्विमोक्षाय निबन्धायासुरी मता ॥” इति श्रीभगवद्गीता ॥ (यथा, भागवते । ६ । २ । ४६ । “नातःपरं कर्म्मनिबन्धकृन्तनं मुमुक्षतां तीर्थपदानुकीर्त्तनात् ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निबन्ध¦ पु॰ नि + बन्ध--घञ्।

१ काश्चविशेषे देयावेन प्रतिश्रुतेवस्तुनि
“दद्यात् भूमिं निबन्धं वा कृत्वा लेख्यञ्च लेखयेत्”
“निबन्धो द्रव्यमेव वा” याज्ञ॰

२ संग्रहग्र{??}भेदे भूत्र-[Page4071-b+ 38] रोधरूपे

३ रोगभेदे

४ बन्धने च हेमच॰
“निबन्धायासुरीमता” गीता। निबध्नाति कोष्ठम् अच्।

५ निम्बवृक्षेजटाध॰। तत्सेवने हि कोष्ठरोधो भवति।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निबन्ध¦ m. (-न्धः)
1. Epistasis suppression of urine or constipation.
2. Commentary, explanation of technical rules.
3. The Nimb tree: see निम्ब।
4. Binding, confinement.
5. Intentness on or attachment to.
6. A grant of property, an assignment of cattle or money for support, a corrody.
7. Fixed property, not moveable or fluctuating.
8. A bond, a fetter. n. (-न्धं) Song, singing. E. नि before, बन्धि to bind, affix घञ् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निबन्धः [nibandhḥ], 1 Binding, tying, fastening.

Attachment, intentness; दैवी संपद्विमोक्षाय निबन्धायासुरी मता Bg.16.5.

Composing, writing down.

Literary composition or treatise, work; प्रत्यक्षरश्लेषमयप्रबन्धविन्यासवैदग्ध्यनिधिर्निबन्धं चक्रे Vās.

A compendium.

Restraint, obstruction, confinement.

Suppression of urine.

A bond, fetter.

A grant of property, an assignment of cattle, money &c. for support; भूर्या पितामहोपात्ता निबन्धो द्रव्यमेव वा Y.2.121.

Fixed property.

Foundation, origin.

Cause, reason. -धम् Song, singing.-Comp. -पुस्तकम् a register; निबन्धपुस्तकस्थानं च कारयेत् Kau. A.2.7.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निबन्ध/ नि- m. binding on , tying , fastening R.

निबन्ध/ नि- m. chain , fetter , bondage MBh. BhP.

निबन्ध/ नि- m. attachment to , intentness on L.

निबन्ध/ नि- m. basis , root , origin MBh. ii. 2532

निबन्ध/ नि- m. a grant of property , an assignment of cattle or money Ya1jn5. i. 317

निबन्ध/ नि- m. fixed property ib. ii. 121

निबन्ध/ नि- m. restraint , obstruction L.

निबन्ध/ नि- m. constipation or suppression of urine Sus3r. ( v.l. for वि-ब्)

निबन्ध/ नि- m. any literary composition or work Cat.

निबन्ध/ नि- m. N. of a partic. wk. ib.

निबन्ध/ नि- m. Azadirachta Indica L.

निबन्ध/ नि- n. song , singing L.

"https://sa.wiktionary.org/w/index.php?title=निबन्ध&oldid=360372" इत्यस्माद् प्रतिप्राप्तम्