निबन्धन

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निबन्धनम्, क्ली, (निवध्यतेऽनेनास्मिन् वा । नि + बन्ध ल्युट् ।) हेतुः । इति हेमचन्द्रः ॥ उपनाहः । स तु वीणातन्त्रीनिबन्धनोर्द्ध्वभागः । इत्यमरः । १ । ७ । ७ ॥ (नि + बन्ध + भावे ल्युट् ।) बन्धनञ्च ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निबन्धन¦ न॰ निषध्यतेऽनेनात्र वा ल्युट्।

१ हेतौ हेमच॰।

२ वीणायास्तन्त्रीनिबन्धनोर्द्धभागे च अमरः। भावेल्युट्।

३ बन्धने

४ ग्रन्थेच
“अनुत्सूत्रपदत्वासा सदृत्तिःसन्निबन्धना” माधः। ततः ऋश्यादि॰ चतुरर्थ्यां क। निबन्धनक तत्समीपस्थदेशादौ त्रि॰। निबध्यते अनयाकरणे ल्युट्।

५ निबन्धसाधने स्त्रियां ङीप्।
“विषयवती वा प्रवृत्तिरुत्पन्ना मनसः स्थितिनिबन्धनी” पात॰ सू॰

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निबन्धन¦ n. (-नं)
1. Cause, motive, origin.
2. Binding, confining.
3. Checking, restraining.
4. Fastening.
5. A grant, an assignment.
6. A commentary.
7. The tie or peg of a lute.
8. Constructing, building.
9. A receptacle.
10. A bond, a fetter.
11. Support.
12. Syntax. (in gram.)
13. Composing.
14. Composition, a treatise. E. नि before, बधि to bind, affix ल्युट्।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निबन्धनम् [nibandhanam], 1 The act of fastening, binding together; तं ददर्श यवक्रीतो यन्त्रवन्तं निबन्धने Mb.3.135.34.

Constructing, building.

Restraining, checking, confining.

A bond, fetter.

A tie, band, support, stay; आशानिबन्धनं जाता जीवलोकस्य U.3; यस्त्वमिव मामकीनस्य मनसो द्वितीयं निबन्धनम् Māl.3.

Dependence, connection; ते त्वदाशानिबन्धनाः M.4.14; परस्परनिबन्धनः Pt.1.79 'interdependent'.

Cause, origin, ground, motive, basis, foundation; वाक्प्रतिष्ठानिबन्धनानि देहिनां व्यवहारतन्त्राणि Māl.4 'based on, &c.; प्रत्याशा˚ 3; अनिबन्धन causeless, accidental; U.5,7.

Abode, seat, receptacle; सहजविलासनिबन्धनं शरीरम् Māl.2.6.

Composing, arrangement (रचना); संस्कारपूतेन वरं वरेण्यं वधूं सुखग्राह्यनिबन्धनेन Ku.7.9.

A literary composition or work, a treatise; Śi.2.112.

A grant (of land), an assignment; सद्वृत्तिः सन्निबन्धना Śi.2.112. (where निबन्धन means 'a treatise' also).

The peg of a lute.

(In gram.) Syntax.

A commentary.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निबन्धन/ नि- mf( ई)n. binding , fastening , fettering MBh. BhP.

निबन्धन/ नि- m. N. of a son of अरुणBhP. ( v.l. त्रि-ब्)

निबन्धन/ नि- n. tying , fastening , binding together , ligation Mn. Sus3r.

निबन्धन/ नि- n. holding fast , restraining MBh. Ka1v. etc.

निबन्धन/ नि- n. constructing , building (as a bridge) MBh.

निबन्धन/ नि- n. band , fetter( lit. and fig. ) , support , stay ib. Ka1v. Katha1s. BhP.

निबन्धन/ नि- n. cause , origin , basis , foundation Mn. MBh. etc. (often ifc. = supported by , fastened to , based or dependent on , connected with , relating to)

निबन्धन/ नि- n. seat , receptacle(See. इषु-न्)

निबन्धन/ नि- n. the peg of a lute L.

निबन्धन/ नि- n. a grant , an assignment or royal gift S3is3. ii , 112

निबन्धन/ नि- n. composition , arrangement Kum.

निबन्धन/ नि- n. a literary composition or treatise S3is3. ii , 112

निबन्धन/ नि- n. (in gram.) syntax

निबन्धन/ नि- n. a commentary

"https://sa.wiktionary.org/w/index.php?title=निबन्धन&oldid=360401" इत्यस्माद् प्रतिप्राप्तम्