निबुध्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निबुध् [nibudh], 1 P.

To know, understand, learn; निबोध साधो तव चेत् कुतूहलम् Ku.5.52;3.14; Ms.1.68; Y.1.2.

To regard or consider as, deem.

To listen or attend to. -Caus. To explain, inform, acquaint.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निबुध्/ नि- P. -बोधति( aor. -बोधिषत्RV. ) , to learn or hear anything( acc. )from any one( gen. , rarely सकाशात्) , to attend or listen to ( esp. Impv. निबोध, धत; rarely धस्व, धध्वम्); to know , understand , consider as (often with double acc. ) RV. AV. Mn. MBh. etc. : Caus. -बोधयति, to cause to know or learn , to inform , tell BhP.

"https://sa.wiktionary.org/w/index.php?title=निबुध्&oldid=360574" इत्यस्माद् प्रतिप्राप्तम्