निमग्न

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निमग्न¦ त्रि॰ नितरां मग्नः नि + मस्म--क्त।{??}दौनितरां निविष्टे
“निमग्नेनाप्यन्तर्मनमजलकशेरन्तरुदरम्” रसगङ्गाधरः। निमग्नस्यादूरदेशादि॰ वराहा॰ क। नैमग्नक निमग्नस्यादूरदेशादौ त्रि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निमग्न¦ mfn. (-ग्नः-ग्ना-ग्नं)
1. Plunged in, immersed.
2. Gone down, set.
3. Over whelmed. E. नि in, मस्ज to bathe, affix क्त |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निमग्न [nimagna], p. p.

Plunged, dipped into, immersed, submerged, sunk (fig. also); वल्मीकार्धनिमग्नमूर्तिः Ś.7.11; निमग्नस्य पयोराशौ, चिन्तानिमग्न &c.

Gone down, set (as the sun).

Overwhelmed, covered.

Depressed, not prominent. -Comp. -नाभिः, -मध्या (a woman) having a depressed navel or a slender waist.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निमग्न/ नि- mfn. sunk , fallen into (water etc. )

निमग्न/ नि- mfn. submerged , plunged , or immersed in , penetrated or fixed into( loc. or comp. ) Br. Up. MBh. etc.

निमग्न/ नि- mfn. gone down , set (as the sun) Ragh. Gi1t.

निमग्न/ नि- mfn. (with पर-लोकाय)entered into the other world MBh.

निमग्न/ नि- mfn. sunk in , depressed , not prominent , deep Sus3r. (See. below)

निमग्न/ नि- mfn. overwhelmed , covered MW.

"https://sa.wiktionary.org/w/index.php?title=निमग्न&oldid=360747" इत्यस्माद् प्रतिप्राप्तम्