निमित्तकृत्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निमित्तकृत्, पुं, (निमित्तं स्वरुतेन शुभाशुभशकुनं करोतीति । कृ + क्विप् ।) काकः । इति राज- निर्घण्टः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निमित्तकृत्¦ त्रि॰ निमित्तं शकुनं रुतेन करोति कृ--क्विप्तुक्। रवेण दुष्टादुष्टशकुनकारके काके राजनि॰। तस्यरवेण शकुनसूचकत्वात् तथात्वम्। काकरुतशब्दे

१८

४४ पृ॰ दृश्यम्।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निमित्तकृत्/ निमित्त--कृत् m. " omen-maker " , a crow , raven L.

"https://sa.wiktionary.org/w/index.php?title=निमित्तकृत्&oldid=360975" इत्यस्माद् प्रतिप्राप्तम्