निमित्तमात्र

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निमित्तमात्र¦ n. (-त्रं) The mere agent or instrument. E. निमित्त and मात्र alone.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निमित्तमात्र/ निमित्त--मात्र n. the mere efficient cause or instrument Bhag. Ven2is.

"https://sa.wiktionary.org/w/index.php?title=निमित्तमात्र&oldid=361039" इत्यस्माद् प्रतिप्राप्तम्