निमिष

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निमिषः, पुं, विष्णुः । यथा, महाभारते । १ । १४९ । ३६ । “निमिषोऽनिमिषः श्रग्वी वाचस्पतिरुदारधीः ॥” (निमिषतीति । नि + मिष + “इगुपधेति ।” ३ । १ । १३५ । इति कः ।) कालविशेषः । चक्षु- र्निमीलनम् । इति मेदिनी । षे, ३९ ॥ (यथा, महाभारते । १ । १८९ । १९ । “सज्यञ्च चक्रे निमिषान्तरेण शरांश्च जग्राह दशार्द्धसंङ्ख्यान् ॥” वर्त्मगतरोगविशेषः । यथा, सुश्रुते उत्तरतन्त्रे ३ अध्याये । “निमेषणीः सिरा वायुः प्रविष्टो वर्त्मसंश्रयाः । चालयेदतिवर्त्मानि निमिषः स गदो मतः ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निमिष¦ पु॰ नि + कुटा॰ मिष--भावे घञ्।

१ चक्षुर्निमीलनरूपेव्यापारे तदुपलक्षिते
“सुस्थे नरे सुखासीने यावत् स्प-न्दति{??}मम्” इति मनूक्ते

२ कालभेदे
“सुरमत्स्यावनि-मिषौ” अमरः। निमिषत्यस्मात् नि + मिष--अपादाने[Page4075-b+ 38] घञ्।

३ परमेश्वरे
“निमिषोऽनिमिषः सम्बी वाचस्य-तिरुदारधीः” विष्णुस॰ मुश्रुतोश्ले नेत्रवर्त्मा{??}ते

४ रोगमेदे
“अर्बुदं निमिषश्चापि” इत्यादिना विमज्य स च तत्रलक्षितो यथा
“निमेषणीः सिरा वायुः प्रविष्टो वर्त्म-संश्रयाः। पालयेदतिवर्त्मानि निमिषः सगदो मतः”।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निमिष¦ m. (-षः)
1. Twinkling of the eye.
2. The twinkling of an eye considered as a measure of time.
3. A name of VISHN4U. E. नि before, मिष् to twinkle, affix क; also with घञ् affix निमेष, or निमि a proper name षद् to go, ड aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निमिषः [nimiṣḥ], 1 winking, shutting the eye, twinkling.

Twinkling of the eye as a measure of time, a moment.

The shutting of flowers.

Morbid twinkling of the eye.

N. of Visnu. -Comp. -अन्तरम् the interval of a moment.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निमिष/ नि- m. twinkling , shutting the eye (also considered as a measure of time , a moment MBh. R. ; as a disease Sus3r. )

निमिष/ नि- m. N. of a son of गरुडMBh.

निमिष/ नि- m. of विष्णुL.

निमिष/ नि- n. ( एण) , in a -mmoment MBh. Ka1v.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Nimiṣa  : m.: A mythical bird, living in the world of Suparṇas 5. 99. 10, 1.

Born in the kula of Vainateya (Garuḍa), in the vaṁśa of Kaśyapa; living on serpents; marked with śrīvatsa, his deity is Viṣṇu; by action a Kṣatriya, not obtaining Brahminhood because responsible for destroying his kinsmen 5. 99. 2-8.


_______________________________
*4th word in left half of page p34_mci (+offset) in original book.

Mahabharata Cultural Index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Nimiṣa  : m.: A mythical bird, living in the world of Suparṇas 5. 99. 10, 1.

Born in the kula of Vainateya (Garuḍa), in the vaṁśa of Kaśyapa; living on serpents; marked with śrīvatsa, his deity is Viṣṇu; by action a Kṣatriya, not obtaining Brahminhood because responsible for destroying his kinsmen 5. 99. 2-8.


_______________________________
*4th word in left half of page p34_mci (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=निमिष&oldid=445617" इत्यस्माद् प्रतिप्राप्तम्