निमीलन

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निमीलनम्, क्ली, (निमीलत्यनेनेति । नि + मील + करणे ल्युट् ।) मरणम् । (नि + मील + भावे ल्युट् ।) निमेषः । इति हेमचन्द्रः । ३ । २४२ ॥ (यथा, कलाविलासे । १ । ४७ । “नयननिमीलनमूलः सुचिरं स्नानार्द्रचूलजल- सिक्तः । दम्भतरुः शुचिकुसुमः सुखशतशाखाशतैः फलितः ॥” कालविशेषः । यथा, सूर्य्यसिद्धान्ते । ४ । १७ । “तद्वदेव विमर्दार्द्धनाडिकाहीनसंयुते । निमीलनोन्मीलनाख्ये भवेतां सकलग्रहे ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निमीलन¦ न॰ नि + मील--भावे ल्युट्।

१ नेत्रनिमेपरूपव्वा-पारे

२ पक्ष्यसङ्कोचने आधारे ल्युट्।

३ मरणे हेमच॰।

४ अविकाशे
“अप्ताप्य च भवेत् पसादेवं वापि निमी-लनात्” सू॰ सि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निमीलन¦ n. (-नं)
1. Death, dying.
2. Twinkling of the eye, shutting of the eyelids, winking.
3. Total eclipse. E. नि before, मील् to dis- appear, &c. affix भावे ल्युट् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निमीलनम् [nimīlanam], 1 Shutting the eyelids, winking; नयन- निमीलनखिन्नया यया ते Gīt.4; Amaru.33.

Closing the eyes in death, death.

(In astr.) Total eclipse.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निमीलन/ नि- n. shutting the eyes Ka1v. (met. = death L. )

निमीलन/ नि- n. closing (of a flower) Sa1h. (See. पद्म-)

निमीलन/ नि- n. (in astron. ) complete obscuration , a total eclipse Su1ryas.

"https://sa.wiktionary.org/w/index.php?title=निमीलन&oldid=361195" इत्यस्माद् प्रतिप्राप्तम्