निम्बू

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निम्बू¦ स्त्री निवि--सेचने क वबयोरैक्यात् भः। (कागजी-नेबु) जम्बीरभेदे ततः स्वार्थे क, वा ह्रस्वः अभिधानात्पुंस्त्वम्। निम्बुक निम्बूक तत्रार्थे पु॰। तस्य फल्म् अण्तस्यलुपि। तत्फले न॰
“निम्बूकमम्लं वातथं दीपनंषाचनं लघु। निम्बुकं कृमिसमूहनाशनं तीक्ष्णमम्लमु[Page4076-b+ 38] दरग्रहापहम्। वातपित्तकफशूलिने हितं कष्टनष्टरु-चिरोचनम् परम्। त्रिदोषवह्निक्षयवातरोगनिपीडितानांविषविह्वलानाम्। मलग्रहे बद्धगुदे प्रदेयं विसूचिकायांमुन यो वदन्ति” भावप्र॰।
“भागैकं निम्बुकं तोयं षड्भागंशर्करोदकम्। लवङ्गमरिचोन्मिश्रं पानकं पानफोत्त-मम्। निम्बूफलभवं पानमत्यम्लं वातनाशनम्। वह्निदीप्तिकरं रुच्यं समस्ताहारपाचकम्” राजनि॰।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निम्बू [nimbū], f. A kind of जम्बीर (lime).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निम्बू m. the common lime , Citrus Acida( v.l. निस्बू) L.

"https://sa.wiktionary.org/w/index.php?title=निम्बू&oldid=500660" इत्यस्माद् प्रतिप्राप्तम्