नियत

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नियतः, त्रि, (नि + यम + क्तः ।) संयतः । यथा, “कार्त्तिके शुक्लपक्षस्य द्वितीयायां नराधिप ! । पुष्पाहारो वर्षमेकं तत्रैव नियतात्मवान् ॥” इति भविष्यपुराणे द्बितीयकल्पः ॥ (सेवापरः । यथा, रामायणे । १ । २ । ७ । “प्रायच्छत मुनेस्तस्य वल्कलं नियतो गुरोः ॥”) नित्यः । यथा, -- “अन्यथासिद्धिशून्यस्य नियता पूर्ब्बवर्त्तिता । कारणत्वं भवेत्तस्य त्रैविध्यं परिकीर्त्तितम् ॥” इति भाषापरिच्छेदे । १६ ॥ (यथा च कश्चित् । “चन्द्रे लक्ष्मीः प्रभा सूर्य्ये गतिर्वायौ भुवि क्षमा । एतत्तु नियतं सर्व्वं त्वयि चानुत्तमं यशः ॥” निपूर्ब्बयमधातोर्बद्धार्थकत्वात् बद्धोऽपि । यथा, नियताञ्जलिः ॥ संयुक्तः । वासक्तः । यथा, महाभारते । १ । १३४ । ५९ । “प्रतिज्ञामात्मनो रक्षन् सत्ये च नियतः सदा ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नियत¦ त्रि॰ नि + यम--क्त नितरां यतते यत--अच् वा।

१ संयते

२ नियमकारिणि

३ नियमयुते
“नियमो यमश्चनियतं मतिं यथा” माघः। कर्मणि क्त।

४ कृतनियमेच।
“प्रत्येकं नियतं कालमात्मनो व्रतमादिशेत्। प्रायश्चित्तमुपासीनो वाग्यतस्त्रिषवणं स्पृशेत्” प्रा॰ त॰शङ्खलिखितौ।
“पाणिग्रहणिका मन्त्रा नियतं दार-लक्षणम्” उद्वा॰ त॰ मनुः।
“अन्यथासिद्धिशून्यस्य नियतापूर्ववर्त्तिता” भाषा॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नियत¦ mfn. (-तः-ता-तं)
1. Self-governed, subdued, restrained.
2. Attentive, fixed or intent upon.
3. Constant, permanent.
4. Ascertained, certain, fixed.
5. Inevitable.
6. Positive, definite.
7. Permeable, what may be spread through or over. n. adv. (-तं) Always, cons- tantly. subst. Elementary or crude matter, the recipient of attri- butes or properties. E. नि before, यम् to restrain affix क्त।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नियत [niyata], p. p.

Curbed, restrained; तं तं नियममास्थाय प्रकृत्या नियताः स्वया Bg.7.2.

Subdued, controlled, self-possessed, self-governed.

Abstemious, temperate.

Attentive, intent.

Fixed, permanent, constant, steady; अन्यथासिद्धिशून्यस्य नियता पूर्ववर्तिता Bhāṣā. P.

(a) Certain, settled, sure; Pt.1.284. (b) Fixed; प्रकृतिनियतत्वादकृतकः U.6.14; fixed in number, limited; बाणाः पञ्च मनोभवस्य नियतास्तेषामसंख्यो जनः (लक्ष्यः) Ratn.3.3.

Inevitable.

Positive, definite.

Forming the subject of consideration, relevant or irrelevant; see तुल्ययोगिता.

Maintained, observed (as a vow &c.); नियतैकपतिव्रतानि पश्चात्तरुमूलानि गृहीभवन्ति तेषाम् Ś.7.2.

Held back, fastened, tied; पशूनां त्रिशतं तत्र यूपेषु नियतं तदा Rām.1.14.32.

Connected with, dependent on; वाच्यर्था नियताः सर्वे Ms.4.256.

(in gram.) Pronounced with अनुदात्त. -तम् (pl.) (in Sāṅkhya) the organs of sense. -तम् ind.

Always, constantly.

Positively, certainly, invariably, inevitably, surely.

Forcibly.-Comp. -काल a. Limited in time, temporary; Kaśi. on P.I.4.44. -मानस a. of subdued mind. -वाच a. limited as to the use of words. -व्रत a. pious, religious.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नियत/ नि-यत ति, etc. See. under नि-यम्.

नियत/ नि- mfn. ( नि-)held back or in , fastened , tied to( loc. ) RV.

नियत/ नि- mfn. put together (hands) R.

नियत/ नि- mfn. restrained , checked , curbed , suppressed , restricted , controlled Mn. MBh. etc.

नियत/ नि- mfn. limited in number Ratna7v. iii , 3

नियत/ नि- mfn. connected with , dependent on( loc. ) Mn. iv , 256

नियत/ नि- mfn. contained or joined in( loc. ) R. iii , 70 , 5

नियत/ नि- mfn. disciplined , self-governed , abstemious , temperate

नियत/ नि- mfn. constant , steady , quite concentrated upon or devoted to( loc. ) MBh. Ka1v. etc.

नियत/ नि- mfn. fixed , established , settled , sure , regular , invariable , positive , definite Gr2S3rS. Mn. MBh. etc.

नियत/ नि- mfn. customary , usual(See. अ-न्MBh. iii , 15416 )

नियत/ नि- mfn. (in gram.) pronounced with the अनुदात्तRPra1t.

नियत/ नि- m. N. of the संधिof आस्before sonants ib.

नियत/ नि- n. pl. (in सांख्य) the organs of sense

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नियत न.
(नि+यम्+क्त) एक अवश्यकरणीय कृत्य, का.श्रौ.सू. 1.2.14 (नियतसहपाठात्)।

"https://sa.wiktionary.org/w/index.php?title=नियत&oldid=478896" इत्यस्माद् प्रतिप्राप्तम्