नियन्त्रण

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नियन्त्रण¦ न॰ नि + यन्त्रि--ल्युट्। प्रतिबन्धदूरीकरणे एकत्रस्थापनार्थव्यापरभेदे
“अनेकार्थस्य शब्दस्यैकार्थे निय-न्त्रणरूपं विशेषम्” सा॰ द॰। भावे युच्। नियन्त्रणापितत्रार्थे स्त्री।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नियन्त्रणम् [niyantraṇam] णा [ṇā], णा 1 Checking, reserve, restraint; अनि- यन्त्रणानुयोगो नाम तपस्विजनः Ś.1.

Restricting, confining (to a particular sense); अनेकार्थस्य शब्दस्यैकार्थ- नियन्त्रणम् S. D.2.

Guiding, governing.

Defining.

"https://sa.wiktionary.org/w/index.php?title=नियन्त्रण&oldid=361788" इत्यस्माद् प्रतिप्राप्तम्