नियमन

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नियमनम्, क्ली, (नि + यम + भावे ल्युट् ।) नियमः । यथा । “न तत्राभिधानियमनात्तस्याः ।” इति काव्यप्रकाशे द्बितीयोल्लासः ॥ बन्धनम् । यथा । बलेर्न्नियमनमित्युद्भटः ॥ (निग्रहः । यथा, रघुः । ९ । ६ । “समतया वसुवृष्टिविसर्ज्जनै- र्नियमनादसताञ्च नराधिपः ॥” नियच्छतीति । नि + यम + ल्युः । नियामके, त्रि । यथा, हरिवंशे । १८१ । ५३ । “दक्षयज्ञविनाशाय बलेर्नियमनाय च ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नियमन¦ न॰ नि + यम--भावे ल्युट्।

१ नियमशब्दार्थे

२ निग्रहे

३ बन्धे
“नियमनादसतां च नराधिपः” रघुः इतरनिवारण-रूपे

४ परिसंख्यार्थे च
“युग्माग्निकृतभूतानि षण्मुन्योर्व-सुरन्ध्रयोः। रुद्रेण द्वादशी युक्ता चतुर्दश्या च पूर्णिमा। प्रतिपदाप्यमावास्या तिथ्योर्युग्मं महाफलम्। एतद्व्यस्तंमहाघोरं हन्ति पुण्यं पुराकृतम्” निगमवाक्यतात्पर्य्यकथने
“एतत्प्रयोजनं तु तिथिविशेषविहिते कर्मणितिथिखण्डविशेषनियमनम्” ति॰ त॰ रघु॰। एतदुपदर्शितखण्डविशेषतिथावेव कुर्य्यान्नेतरत्रेति परिसंख्यातुल्यत्वंगम्यते। नियमपरत्वे विपरीतकरणे दोषाभावप्रसङ्गात्मियमे इतरसंवलनस्य शास्त्रार्थत्वात् नचैद्युक्तम्इतरत्र करणे निन्दाश्रवणात्। अतः परिसंख्याकार्य्य-कारीह नियमनमिति स्थितम्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नियमन¦ n. (-नं)
1. Precept, fixed practice or rule.
2. Binding.
3. Res- training, checking. E. नि before, यम् to restrain, affix भावे ल्युट्।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नियमनम् [niyamanam], 1 Checking, punishing, restraining, subduing; नियमनादसतां च नराधिपः R.9.6.

Restriction, limitation.

Humiliation.

A precept, fixed rule.

Binding, tying down.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नियमन/ नि- mfn. subduing , taming , overpowering Hariv.

नियमन/ नि- n. the act of subduing etc. MBh. Ka1v. etc.

नियमन/ नि- n. restriction , limitation , definition Ra1jat. Kpr. Sa1h.

नियमन/ नि- n. precept , fixed practice or rule W.

नियमन/ नि- n. coercion , humiliation MW.

"https://sa.wiktionary.org/w/index.php?title=नियमन&oldid=361833" इत्यस्माद् प्रतिप्राप्तम्