नियम्य

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नियम्य¦ त्रि॰ नि + यम--यत्।

१ निरोद्धव्ये

२ निग्राह्ये च
“त्वया नियम्या ननु दिव्यचक्षुषा” रघुः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नियम्य¦ ind. Having restrained. mfn. (-म्यः-म्या-म्यं) To be checked or res- trained. E. नि before, यम् to govern, ल्यप् or यत् aff. [Page393-a+ 60]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नियम्य/ नि- ind. having restrained or checked or bound etc. MBh. R. etc. 2.

नियम्य/ नि- mfn. to be restrained etc. ib.

नियम्य/ नि- mfn. to be (or being) limited or restricted or defined S3am2k.

"https://sa.wiktionary.org/w/index.php?title=नियम्य&oldid=361926" इत्यस्माद् प्रतिप्राप्तम्