नियामक

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नियामकः, पुं, (नियामयतीति । नि + यम + णिच् + ण्वुल् ।) पोतवाहः । इत्यमरः । १ । १० । १२ ॥ त्रि, । नियन्ता । इति मेदिनी । के, १९४ ॥ (यथा, महाभारते । ३ । २७१ । ३४ । “ततोऽग्निं नाशयामासुः सम्बर्त्ताग्निनिया- मकाः ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नियामक पुं।

वहित्रवाहकः

समानार्थक:नियामक,पोतवाह

1।10।12।2।1

सांयात्रिकः पोतवणिक्कर्णधारस्तु नाविकः। नियामकाः पोतवाहाः कूपको गुणवृक्षकः॥

वृत्ति : नौका

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नियामक¦ त्रि॰ नि + यम--णिच्--ण्वुल्। नियमकारकेनियामकत्वम् अदृष्टकालादेः
“कारणस्य कार्यं प्रतिनियामकत्वम्” सर्वद॰
“कृत्तद्धितसमासानामभिधानं निया-मकम्” अमरः। स्त्रियां टापि अत इत्त्वम् नियामिका।
“विकल्पे आत्मप्रीतिर्नियामिका” मिता॰

२ निरासकेच
“लोकप्रसिद्धमेवैतद्वारि वह्नेर्नियामकम्” कामन्द॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नियामक¦ mfn. (-कः-का-कं) Guiding, governing, what regulates or res- trains. m. (-कः)
1. A boatman, a sailor; but variously applied to one who rows, who steers, or who keeps a lookout from the mast head.
2. A pilot, a helmsman.
3. A charioteer. E. नि before, यम् to go or stop, affix णिच् ण्वु ल्।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नियामक [niyāmaka], a. (-मिका f.)

Restraining, checking.

Subduing, overpowering.

Limiting, restricting, defining more closely.

Guiding, governing. -कः

A master, ruler.

A charioteer.

A boatman, sailor.

A pilot.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नियामक/ नि- mf( इका)n. restraining , checking , subduing , controlling , governing MBh. Ka1m. Sarvad.

नियामक/ नि- mf( इका)n. restrictive , limiting , defining(609177 -ताf. 609177.1 -त्वn. ) BhP. Sarvad.

नियामक/ नि- m. a guide or ruler Sarvad.

नियामक/ नि- m. a charioteer L.

नियामक/ नि- m. a sailor or boatman L.

"https://sa.wiktionary.org/w/index.php?title=नियामक&oldid=361980" इत्यस्माद् प्रतिप्राप्तम्