सामग्री पर जाएँ

नियु

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नियु/ नि- P. A1. -यौति, or -युवति, ते, (1. sg. A1. -युवे; Impv. 2. du. P. -युयोतम्; ind.p. -यूय) , to bind on , fasten RV. TBr. ; to bring near , procure , bestow RV. TS. ; Intens. 3. sg. -योयुवेRV. x , 93 , 9.

"https://sa.wiktionary.org/w/index.php?title=नियु&oldid=362001" इत्यस्माद् प्रतिप्राप्तम्