नियुत

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नियुतम्, क्ली, (नियूयते बहुसंख्या प्राप्यतेऽनेनेति । नि + यु + क्त ।) लक्षम् । इत्यमरः । ३ । ५ । २४ ॥ यथा । “धेनूनां नियुते प्रादादिति नियुते लक्षे ।” इति श्रीधरस्वामी ॥ “शतं महस्रमयुतं नियुतं प्रयुतं मतम् । स्त्री कोटिरर्व्वुदमिति क्रमाद्दशगुणोत्तरम् ॥ इति रत्नकोषः ।” इति भरतः ॥ दशलक्षम् । यथा, -- “एकं दश शतञ्चैव सहस्रमयुतन्तथा । लक्षञ्च नियुतञ्चैव कोटिरर्व्वुद एव च ॥ वृन्दः खर्ब्बो निखर्ब्बश्च शङ्खपद्मौ च सागरः । अन्त्यं मध्यं परार्द्धञ्च दशवृद्ध्या यथोत्तरम् ॥” इति पुराणम् ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नियुत¦ न॰।

१ लक्षसंख्यायां

२ दशलक्षसंख्यायां

३ तत्संख्येयेषु च
“शतं सहस्रमयुतं नियुतं प्रयुतं मतम्। स्त्री कोटि-रर्वुदमिति क्रमाद्दशगुणोत्तरम्” इति रत्रकोषः।
“एकंदश शतञ्चैव सहस्रमयुतं तथा। लक्षञ्च नियुतञ्चैवकोटिरर्षुद एव च। वृन्दः खर्वो निखर्वश्च शङ्खपद्मौच सागरः। अन्त्यं मध्यं परार्द्धञ्च दशवृद्ध्या यथो-त्तरम्” पुराणम्। [Page4080-a+ 38]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नियुत¦ mn. (-तः-तं)
1. A million.
2. A hundred thousand.
3. Ten thou- sand krores. E. नि before, यु to join, affix क्त।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नियुतम् [niyutam], 1 A million.

A hundred thousand.

Ten thousand crores or 1 Ayutas.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नियुत/ नि- mfn. ( नि-)fixed , fastened RV. i , 121 , 3

नियुत/ नि- m. or n. a very high number , generally a million Br. Pur.

नियुत/ नि-युत See. under नि-यु, col. 2

"https://sa.wiktionary.org/w/index.php?title=नियुत&oldid=500664" इत्यस्माद् प्रतिप्राप्तम्