नियुद्ध

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नियुद्धम्, क्ली, (नि + युध् + क्त ।) बाहुयुद्धम् । इत्यमरः । २ । ८ । १०६ ॥ (यथा, हरिवंशे । १४२ । ७१ । “नियुद्धकुशलान् मल्लान् देवो मल्लप्रियस्तदा । योधयित्वा ददौ भूरि वित्तं वस्त्राणि चात्म- वान् ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नियुद्ध नपुं।

बाहुयुद्धम्

समानार्थक:नियुद्ध,बाहुयुद्ध

2।8।106।2।1

समुदायः स्त्रियः संयत्समित्याजिसमिद्युधः। नियुद्धं बाहुयुद्धेऽथ तुमुलं रणसङ्कुले॥

पदार्थ-विभागः : , क्रिया

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नियुद्ध¦ न॰ नि + युध--भावे क्त। बाहुयुद्धे अमरः।
“नियुद्धंसङ्कटयुतम्” सा॰ द॰। निपूर्वकस्य युध्यतेः बाहुयुद्धपर-त्वम्।
“तेन नियोद्धुकामे किमु बद्ध्ववर्मणी” नैष॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नियुद्ध¦ n. (-द्धं) Close fight, personal struggle. E. नि before, युद्ध fight, contest.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नियुद्धम् [niyuddham], Fighting on foot, close fight, personal struggle, wrestling; तिष्ठेदानीं सुसन्नद्धो नियुद्धे नास्ति मत्समः Madhyamavyāyoga.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नियुद्ध/ नि- n. fighting ( esp. with fists) , pugilistic combat , close or personal struggle MBh. Hariv. Var. Sus3r. etc.

"https://sa.wiktionary.org/w/index.php?title=नियुद्ध&oldid=362070" इत्यस्माद् प्रतिप्राप्तम्