नियोगिन्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नियोगी, [न्] त्रि, (नियोगोऽस्यास्तीति । नियोग + इनिः ।) नियोगविशिष्टः । नियुक्तः । तत्पर्य्यायः । कर्म्मसचिवः २ आयुक्तः ३ व्यापृतः ४ । इति हेमचन्द्रः । ३ । ३८३ ॥ (यथा, राजतरङ्गिण्याम् । ६ । ८ । “कृष्यध्यक्षत्वमुत्सृज्य कृत्यं नान्यन्नियोगि- नाम् ॥”)

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नियोगिन्¦ mfn. (-गी-गिनी-गि)
1. Engaged in any pursuit, closely attached to it or engrossed by it.
2. Appointed, authorized, entrusted with authority, &c. m. (-गी) A minister, a deputy, an agent, &c. E. नियोग and इनि aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नियोगिन् [niyōgin], a.

Appointed, employed.

Authorized -m. An officer, dependent, minister, functionary; अपराधे$पि निःशङ्को नियोगी चिरसेवकः H.2.96.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नियोगिन्/ नि- mfn. appointed , employed

नियोगिन्/ नि- m. a functionary , official , minister Hit. ii , 94

"https://sa.wiktionary.org/w/index.php?title=नियोगिन्&oldid=362182" इत्यस्माद् प्रतिप्राप्तम्