नियोग्य

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नियोग्यः, त्रि, (नियोक्तुमर्हः । नि + युज + ण्यत् ।) नियोगार्हः । प्रभुः । इति मुग्धबोधव्याकर- णम् ॥ (यथा, प्रद्युम्नविजये । ५ अङ्के । “एते वयं नियोज्या नियोजयतु नियोग्यः ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नियोग्य¦ त्रि॰ नियोक्तुमर्हति नि + युज--अर्हार्थे कर्त्तरि ण्यत्कुत्वम्। प्रभौ। शक्यार्थे कर्मणि तु न कुत्वम्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नियोग्य¦ mfn. (-ग्यः-ग्या-ग्यं) Fit to be appointed or authorized, able or fit for a duty. m. (-ग्यः) A master. E. नि before, युज् to join, अहार्थे कर्त्तरि ण्यत् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नियोग्यः [niyōgyḥ], A lord, master.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नियोग्य/ नि- in अ-न्w.r. for अ-नियोगSee.

नियोग्य/ नि- m. lord , master Vop.

"https://sa.wiktionary.org/w/index.php?title=नियोग्य&oldid=362191" इत्यस्माद् प्रतिप्राप्तम्