नियोजित

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नियोजित¦ mfn. (-तः-ता-तं)
1. Entrusted with, appointed to.
2. Directed, ordered.
3. Impelled, urged to, instigated.
4. Joined or attached to.
5. Suited or adapted to, connected with, &c. E. नि before, युज् to join, क्त affix, with इट् augment.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नियोजित [niyōjita], a. Directed, ordered.

Appointed.

Joined to.

Instigated, incited.

Used, employed.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नियोजित/ नि- mfn. put , placed , laid , (jewel) set in( comp. )

नियोजित/ नि- mfn. connected with , attached to , fixed on( comp. )

नियोजित/ नि- mfn. appointed , authorized

नियोजित/ नि- mfn. enjoined , directed , commanded

नियोजित/ नि- mfn. urged , impelled Mn. MBh. etc.

"https://sa.wiktionary.org/w/index.php?title=नियोजित&oldid=362242" इत्यस्माद् प्रतिप्राप्तम्