निरङ्कुश

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निरङ्कुशः, त्रि, (निर्नास्ति अङ्कुश इव प्रतिबन्धको यस्य ।) अनिवार्य्यः । बाधाशून्यः । इति जटा- धरः ॥ (यथा, भागवते । १ । १७ । १५ । “अनागःस्विह भूतेषु य आगस्कृन्निरङ्कुशः । आहर्त्तास्मि भुजं साक्षादमर्त्तस्यापि साङ्ग- दम् ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निरङ्कुश¦ त्रि॰ निर्गतोऽङ्कुश इव प्रतिबन्धको यस्य प्रा॰ ब॰।

१ प्रतिबन्धशून्ये

२ अनिवार्य्ये जटाध॰
“विक्रयार्थं हि योहन्यात् भक्षयेद्वा निरङ्कुशः” भा॰ अनु॰

३६

०८ श्लो॰।
“निर-ङ्कुशाः कवयः”।
“कुबलयदृशां वामः कामो निकामनि-रङ्कुशः” गीतगो॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निरङ्कुश¦ mfn. (-शः-शा-श) Unchecked, uncontrolled, self-willed, indepen- dant E. निर् privative, अङ्कुश a hook for guiding an elephant.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निरङ्कुश/ निर्--अङ्कुश mfn. unchecked( lit. not held by a hook) , uncontrolled , independent , free , unruly , extravagant(606511 अम्ind. ; 606511.1 -त्वn. ) MBh. Ka1v. etc.

"https://sa.wiktionary.org/w/index.php?title=निरङ्कुश&oldid=362344" इत्यस्माद् प्रतिप्राप्तम्