निरति

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निरति¦ स्त्री नितरां रतिः, नि + रम--क्तिन् वा। अत्यन्तरतौ।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निरतिः [niratiḥ], f. Strong attachment. fondness, devotion; पापनिरतिरविशङ्कतया विजयं व्यवस्यति वराहमायया Ki.12.37.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निरति/ नि- f. delighting in , attachment to( comp. ) Var. 1.

"https://sa.wiktionary.org/w/index.php?title=निरति&oldid=362434" इत्यस्माद् प्रतिप्राप्तम्