निरन्वय

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निरन्वय¦ त्रि॰ नास्ति अन्वयः सम्बन्धो यत्र।

१ सम्बन्धरहिते
“का त्वमेकाकिनी भीरु! निरन्वयजने वने” भट्टिः।

२ स्वामिसमक्षतारूपसम्बन्धशून्ये स्तेयभेदे
“स्यात् साहसंत्वन्वयवत् प्रसभं कर्म यत् कृतम्। निरन्वयं भवेत् स्तेयहृत्वाऽपह्नूयते च यत्” मनुः (निरन्वयं)
“स्वामिपरो-क्षापहृतं स्तेयम्” कुल्लू॰।

३ स्वामिसम्बन्धशून्ये स्तेये च
“परिपूतेषु धान्येषु शाकमूलफलेषु च। निरन्वये शतंदण्डः सान्वयेऽर्द्धशतं दमः” मनुः
“निष्पुलाकीकृतेषु धा-न्येषु शाकादिषु चापहृतेषु अन्वयो द्रव्यस्वामिनां सम्बन्धःयेन सह कश्चिदपि सम्बन्धो नास्ति” कल्लू॰।

४ निर्वंशे च।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निरन्वय¦ mfn. (-यः-या-यं)
1. Childless, having no family,
2. Unconnected with, not beloging or related to.
3. Done in one's absence, not done openly or visibly.
4. Unmethodical, ill arranged. E. निर् neg. अन्वय descent, connexion.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निरन्वय/ निर्--अन्वय mfn. having no offspring , childless Ra1jat.

निरन्वय/ निर्--अन्वय mfn. unconnected , unrelated Mn. viii , 198 ; 33i

निरन्वय/ निर्--अन्वय mfn. illogical , unmethodical W.

निरन्वय/ निर्--अन्वय mfn. not committed in the presence of others Mn. viii , 332

निरन्वय/ निर्--अन्वय mfn. without retinue , unaccompanied Bhat2t2.

"https://sa.wiktionary.org/w/index.php?title=निरन्वय&oldid=362642" इत्यस्माद् प्रतिप्राप्तम्