निरपराध

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निरपराध¦ mfn. (-धः-धा-धं) Faultless, blameless. E. निर् neg. अपराध fault.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निरपराध/ निर्--अपराध mf( आ)n. unoffending , guiltless , blameless(606579 -ताf. ) Vikr. Katha1s. etc.

निरपराध/ निर्--अपराध m. faultlessness , innocence

"https://sa.wiktionary.org/w/index.php?title=निरपराध&oldid=362673" इत्यस्माद् प्रतिप्राप्तम्