निरपेक्ष

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निरपेक्षः त्रि, (निर्गता अपेक्षा यस्य ।) अन- पेक्षः । यथा, मलमासतत्त्वे । “अभिधातुं पदेऽन्यस्मिन् निरपेक्षरवा श्रुतिः ॥” (यथा, रामायणे । ६ । ९९ । ४२ । “कलत्रनिरपेक्षैश्च चेष्टितैरस्य दारुणैः ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निरपेक्ष¦ त्रि॰ निर्गता अपेक्षा यस्य प्रा॰ ब॰।

१ अपेक्षाशून्येस्वार्थवोधनाय अन्यापेक्षाशून्ये
“निरपेक्षो रवः श्रुतिः” भट्टवार्त्तिकम्।
“तंत्तत्कर्मसु विनियोगसाधकानां श्रुतिलिङ्गादीनां मध्ये श्रुतेः (श्रूयमाणविभक्तेः) इतरानपेक्ष-णेन विनियोगसाधकत्वात् तथात्वं लिङ्गादीनां तु द्विती-[Page4084-a+ 38] यादिश्रुतिं कल्पयित्वा तद्द्वारैव तथात्वमिति सापेक्षत्व-मिति भेदः।

२ आशाशून्ये
“अध्यात्मरतिरासीनो निर-पेक्षो निरामिषः” मनुः।

३ अशक्तविषयके
“उक्तानिप्रतिषिद्धानि पुनः सम्भावितानि च। सापेक्षनिरपे-क्षाणि श्रुतिवाक्यानि कोविदैः”।
“सापेक्षनिरपेक्षाणिशक्ताशक्तविषयाणि” ज्योति॰ त॰ रघु॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निरपेक्ष¦ mfn. (-क्षः-क्षा-क्षं)
1. Independent of, unconnected or unconcerned with.
2. Careless, indifferent, negligent.
3. Without purpose or hope. E. निर्, and अपेक्षा regard to.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निरपेक्ष/ निर्--अपे mf( आ)n. regardless of. indifferent to , independent of( loc. or comp. )

निरपेक्ष/ निर्--अपे mf( आ)n. desireless , careless , indifferent , disinterested Mn. MBh. Ka1v. etc. (also -कBhP. )

निरपेक्ष/ निर्--अपे mfn. disregarded Das3.

"https://sa.wiktionary.org/w/index.php?title=निरपेक्ष&oldid=362718" इत्यस्माद् प्रतिप्राप्तम्